We’ve updated our Terms of Use to reflect our new entity name and address. You can review the changes here.
We’ve updated our Terms of Use. You can review the changes here.

Lotus Gateway / padma t​ī​rtha

by Shivapriya

supported by
Kluengel
Kluengel thumbnail
Kluengel Beautiful voice!! The bhajans in Amsterdam were great!
(lingaśtakam and jaya amba jagadambe are my favourites)
/
  • Streaming + Download

    Includes unlimited streaming via the free Bandcamp app, plus high-quality download in MP3, FLAC and more.
    Purchasable with gift card

      €10 EUR  or more

     

1.
lingaśtakam 07:26
ब्रह्ममुरारि सुरार्चित लिण्गम् निर्मलभासित शोभित लिण्गम्। जन्मज दुःख विनाशक लिण्गम् तत्-प्रणमामि सदाशिव लिण्गम्॥ १॥ brahmamurāri surārcita liṇgam nirmalabhāsita śobhita liṇgam | janmaja duḥkha vināśaka liṇgam tat-praṇamāmi sadāśiva liṇgam || 1 || देवमुनि प्रवरार्चित लिण्गम् कामदहन करुणाकर लिण्गम्। रावण दर्प विनाशन लिण्गम् तत्-प्रणमामि सदाशिव लिण्गम्॥ २॥ devamuni pravarārcita liṇgam kāmadahana karuṇākara liṇgam | rāvaṇa darpa vināśana liṇgam tat-praṇamāmi sadāśiva liṇgam || 2 || सर्व सुगन्ध सुलेपित लिण्गम् बुद्धि विवर्धन कारण लिण्गम्। सिद्ध सुरासुर वन्दित लिण्गम् तत्-प्रणमामि सदाशिव लिण्गम्॥ ३॥ sarva sugandha sulepita liṇgam buddhi vivardhana kāraṇa liṇgam | siddha surāsura vandita liṇgam tat-praṇamāmi sadāśiva liṇgam || 3 || कनक महामणि भूषित लिण्गम् फणिपति वेष्टित शोभित लिण्गम्। दक्ष सुयज्ञ विनाशन लिण्गम् तत्-प्रणमामि सदाशिव लिण्गम्॥ ४॥ kanaka mahāmaṇi bhūṣita liṇgam phaṇipati veṣṭita śobhita liṇgam | dakṣa suyajña vināśana liṇgam tat-praṇamāmi sadāśiva liṇgam || 4 || कुण्कुम चन्दन लेपित लिण्गम् पंकज हार सुशोभित लिण्गम्। सञ्चित पाप विनाशन लिण्गम् तत्-प्रणमामि सदाशिव लिण्गम्॥ ५॥ kuṇkuma candana lepita liṇgam paṁkaja hāra suśobhita liṇgam | sañcita pāpa vināśana liṇgam tat-praṇamāmi sadāśiva liṇgam || 5 || देवगणार्चित सेवित लिण्गम् भावै-र्भक्तिभिरेव च लिण्गम्। दिनकर कोटि प्रभाकर लिण्गम् तत्-प्रणमामि सदाशिव लिण्गम्॥ ६॥ devagaṇārcita sevita liṇgam bhāvai-rbhaktibhireva ca liṇgam | dinakara koṭi prabhākara liṇgam tat-praṇamāmi sadāśiva liṇgam || 6 || अष्टदऌपरिवेष्टित लिण्गम् अष्टदऌपरिवेष्टित लिण्गम्। अष्टदरिद्र विनाशन लिण्गम् तत्-प्रणमामि सदाशिव लिण्गम्॥ ७॥ aṣṭadaḷopariveṣṭita liṇgam sarvasamudbhava kāraṇa liṇgam | aṣṭadaridra vināśana liṇgam tat-praṇamāmi sadāśiva liṇgam || 7 || सुरगुरु सुरवर पूजित लिण्गम् सुरवन पुष्प सदार्चित लिण्गम्। परात्परम् परमात्मक लिण्गम् तत्-प्रणमामि सदाशिव लिण्गम्॥ ८॥ suraguru suravara pūjita liṇgam suravana puṣpa sadārcita liṇgam | parātparam paramātmaka liṇgam tat-praṇamāmi sadāśiva liṇgam || 8 ||
2.
गौतमी गङ्गे हर नर्मदे हर जटाशङ्करे हर ॐ नमो पार्वती पते हर gautamī gaṅge hara narmade hara jaṭāśaṅkare hara om namo pārvatī pate hara हर हर ॐ श्रि सदगुरु सांबसदाशिव शङ्कर हरि ओम् hara hara om śri sadaguru sāṁbasadāśiva śaṅkara hari om शङ्कर दया की मूर्ति हो फिर देर इतनी क्योन् करो दैन्य दुःख दुविधा हरो करुणा करो करुणा करो śaṅkara dayā kī mūrti ho phira dera itanī kyon karo dainya duḥkha duvidhā haro karuṇā karo karuṇā karo भव ताप से व्याकुल व्यथित हो नाथ तव चरणन परो त्रान कर त्रिपुरारि अब करुणा करो करुणा करो bhava tāpa se vyākula vyathita ho nātha tava caraṇana paro trāna kara tripurāri aba karuṇā karo karuṇā karo शङ्कर दया की मूर्ति हो फिर देर इतनी क्योन् करो दैन्य दुःख दुविधा हरो करुणा करो करुणा करो śaṅkara dayā kī mūrti ho phira dera itanī kyon karo dainya duḥkha duvidhā haro karuṇā karo karuṇā karo भस्माण्ग भूषित भव्य हो भव नाथ हो जग नाथ हो अर्द्धान्ग शोबित अम्बा हो गिरि नाथ हो गङ्गा नाथ हो bhasmāṇga bhūṣita bhavya ho bhava nātha ho jaga nātha ho arddhānga śobita ambā ho giri nātha ho gaṅgā nātha ho चन्द्रार्ध शेकर शान्त हो गण नाथ हो मम नाथ हो दैन्य दुःख दुविधा हरो करुणा करो करुणा करो candrārdha śekara śānta ho gaṇa nātha ho mama nātha ho dainya duḥkha duvidhā haro karuṇā karo karuṇā karo शङ्कर दया की मूर्ति हो फिर देर इतनी क्योन् करो दैन्य दुःख दुविधा हरो करुणा करो करुणा करो śaṅkara dayā kī mūrti ho phira dera itanī kyon karo dainya duḥkha duvidhā haro karuṇā karo karuṇā karo भक्त वत्सलता तुम्हारि कौन है नहीन् जानता पर भक्त मैन् तो हुन् नहीन् यह सत्य हिय मैन् मानता bhakta vatsalatā tumhāri kauna hai nahīn jānatā para bhakta main to hun nahīn yaha satya hiya main mānatā तव भक्ति का अवलंब नहीन् अवलंब है प्रभु आपका अपने विरद की याद कर करुणा करो करुणा करो tava bhakti kā avalaṁba nahīn avalaṁba hai prabhu āpakā apane virada kī yāda kara karuṇā karo karuṇā karo शङ्कर दया की मूर्ति हो फिर देर इतनी क्योन् करो दैन्य दुःख दुविधा हरो करुणा करो करुणा करो śaṅkara dayā kī mūrti ho phira dera itanī kyon karo dainya duḥkha duvidhā haro karuṇā karo karuṇā karo विश्वेश हो तुम विश्व के फिर और से कहन हि क्य पलक चराचर के तुम्हिन् फिर और से पन हि क्य viśveśa ho tuma viśva ke phira aura se kahana hi kya palaka carācara ke tumhin phira aura se pana hi kya मति हो तुम्हिन् गति हो तुम्हिन् फिर और से लेन हि क्य देव हो तुम देव के फिर और से रोन हि क्य mati ho tumhin gati ho tumhin phira aura se lena hi kya deva ho tuma deva ke phira aura se rona hi kya शङ्कर दया की मूर्ति हो फिर देर इतनी क्योन् करो दैन्य दुःख दुविधा हरो करुणा करो करुणा करो śaṅkara dayā kī mūrti ho phira dera itanī kyon karo dainya duḥkha duvidhā haro karuṇā karo karuṇā karo रिझते इतने रमन यः रित रिझि अनुप है सर्व शोभ से सुशोभित सेव्य तेर रुप है rijhate itane ramana yaḥ rita rijhi anupa hai sarva śobha se suśobhita sevya tera rupa hai शक्ति क तु धाम है और शक्ति मान महन है ग्यन है अभिराम है और सर्वद कल्यान है śakti ka tu dhāma hai aura śakti māna mahana hai gyana hai abhirāma hai aura sarvada kalyāna hai शङ्कर दया की मूर्ति हो फिर देर इतनी क्योन् करो दैन्य दुःख दुविधा हरो करुणा करो करुणा करो śaṅkara dayā kī mūrti ho phira dera itanī kyon karo dainya duḥkha duvidhā haro karuṇā karo karuṇā karo आनन्द के तुम श्रोत सुष्थिर सत्य सार आपार हो आकार हो आधार हो प्रपञ्च के विस्तर हो ānanda ke tuma śrota suṣthira satya sāra āpāra ho ākāra ho ādhāra ho prapañca ke vistara ho श्रि श्रिपति के सेव्य हो और दास हो निशकाम हो शुभ प्रेम पते हैन् वहि जपते सादा तव नाम हो śri śripati ke sevya ho aura dāsa ho niśakāma ho śubha prema pate hain vahi japate sādā tava nāma ho शङ्कर दया की मूर्ति हो फिर देर इतनी क्योन् करो दैन्य दुःख दुविधा हरो करुणा करो करुणा करो śaṅkara dayā kī mūrti ho phira dera itanī kyon karo dainya duḥkha duvidhā haro karuṇā karo karuṇā karo नाम क माहात्म्य किसने जन पाय अज तक् गण करते हैन् सुरसुर नाम ले ले आज तक् nāma ka māhātmya kisane jana pāya aja tak gaṇa karate hain surasura nāma le le āja tak आज तक बैथ हु हुन् देव इस विश्वस मैन् नाम नामि नित निरन्तर रेहते मेरि सन्स मैन् āja taka baitha hua hun deva isa viśvasa main nāma nāmi nita nirantara rehate meri sansa main शङ्कर दया की मूर्ति हो फिर देर इतनी क्योन् करो दैन्य दुःख दुविधा हरो करुणा करो करुणा करो śaṅkara dayā kī mūrti ho phira dera itanī kyon karo dainya duḥkha duvidhā haro karuṇā karo karuṇā karo श्रि गुरु क्रिपकर गुरु क्रिपकर हे क्रिपकर हे दायाकर दिन बन्धु देव दायाकर हे क्रिपकर हे दायाकर śri guru kripakara guru kripakara he kripakara he dāyākara dina bandhu deva dāyākara he kripakara he dāyākara ग्यान ग्यात ग्येय त्रिपुति हे क्रिपकर हे दायाकर श्रि गुरुदेव क सुख रूप शश्वत हे क्रिपकर हे दायाकर gyāna gyāta gyeya triputi he kripakara he dāyākara śri gurudeva ka sukha rūpa śaśvata he kripakara he dāyākara शङ्कर दया की मूर्ति हो फिर देर इतनी क्योन् करो दैन्य दुःख दुविधा हरो करुणा करो करुणा करो śaṅkara dayā kī mūrti ho phira dera itanī kyon karo dainya duḥkha duvidhā haro karuṇā karo karuṇā karo ॐ ब्रह्मानन्दम् पारामा सुखदम् केवलम् ग्यानमुर्तिम् द्वन्द्वतितम् गगन सद्रिशम् तत्वमस्यादि लक्श्यम् एकम् नित्यम् विमलमाचलम् सार्वधि सक्शि भुतम् भावातितम् त्रिगुन रहितम् सद्गुरुम् त्वम् नामामि o brahmānandam pārāmā sukhadam kevalam gyānamurtim dvandvatitam gagana sadriśam tatvamasyādi lakśyam ekam nityam vimalamācalam sārvadhi sakśi bhutam bhāvātitam triguna rahitam sadgurum tvam nāmāmi
3.
जय बजरङ्गबली जय हनुमान्-की जय महावीर जय हनुमान् जय गुरुदेव् करो कल्यान् jaya bajaraṅgabalī jaya hanumān-kī jaya mahāvīra jaya hanumān jaya gurudev karo kalyān
4.
माता हैडखण्डेश्वरि o mātā haiḍakhaṇḍeśvari
5.
natarāja 09:56
नतराज नतराज नाथा सुन्दर नतराज शिवराज शिवराज शिवकामीप्रिय शिवराज दिगंबरेश्वर नतराज आदिगुणिश्वर शिवराज natarāja natarāja nāthā sundara natarāja śivarāja śivarāja śivakāmīpriya śivarāja digaṁbareśvara natarāja ādiguṇiśvara śivarāja
6.
जय अम्बे जगदम्बे माता भवानि जय् अम्बे दुर्गतिनशिनि दुर्गा जय जय कालविनाशिनि कालि जय जय उमा रमा ब्रह्मानि जय जय राधा रुक्मिणि सिता जय जय jaya ambe jagadambe mātā bhavāni jay ambe durgatinaśini durgā jaya jaya kālavināśini kāli jaya jaya umā ramā brahmāni jaya jaya rādhā rukmiṇi sitā jaya jaya
7.
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे हरे रामा हरे रामा रामा रामा हरे हरे hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare hare rāmā hare rāmā rāmā rāmā hare hare
8.
श्रि राम् जय् राम् जय् जय् राम् तुमि भज रे माना तुमि जप रे माना ॐ श्रि राम् जय् राम् जप रे माना śri rām jay rām jay jay rām tumi bhaja re mānā tumi japa re mānā om śri rām jay rām japa re mānā

credits

released December 10, 2019

license

all rights reserved

tags

about

Shivapriya Bochum, Germany

Shivapriya's life is yoga. She says: Singing the divine names connects us to our inner truth, our inner source. It's peaceful, nourishing and profoundly healing.
I'm grateful to have this divine gift in my life, sharing it with you: And every time something magical happens: The opening of the heart, the flow of love and vital energy, the Shakti. Come sing with us! Om namah Shivay!
... more

contact / help

Contact Shivapriya

Streaming and
Download help

Redeem code

Report this album or account

If you like Shivapriya, you may also like: